Sanskrit tools

Sanskrit declension


Declension of आसीनप्रचलायित āsīnapracalāyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसीनप्रचलायितम् āsīnapracalāyitam
आसीनप्रचलायिते āsīnapracalāyite
आसीनप्रचलायितानि āsīnapracalāyitāni
Vocative आसीनप्रचलायित āsīnapracalāyita
आसीनप्रचलायिते āsīnapracalāyite
आसीनप्रचलायितानि āsīnapracalāyitāni
Accusative आसीनप्रचलायितम् āsīnapracalāyitam
आसीनप्रचलायिते āsīnapracalāyite
आसीनप्रचलायितानि āsīnapracalāyitāni
Instrumental आसीनप्रचलायितेन āsīnapracalāyitena
आसीनप्रचलायिताभ्याम् āsīnapracalāyitābhyām
आसीनप्रचलायितैः āsīnapracalāyitaiḥ
Dative आसीनप्रचलायिताय āsīnapracalāyitāya
आसीनप्रचलायिताभ्याम् āsīnapracalāyitābhyām
आसीनप्रचलायितेभ्यः āsīnapracalāyitebhyaḥ
Ablative आसीनप्रचलायितात् āsīnapracalāyitāt
आसीनप्रचलायिताभ्याम् āsīnapracalāyitābhyām
आसीनप्रचलायितेभ्यः āsīnapracalāyitebhyaḥ
Genitive आसीनप्रचलायितस्य āsīnapracalāyitasya
आसीनप्रचलायितयोः āsīnapracalāyitayoḥ
आसीनप्रचलायितानाम् āsīnapracalāyitānām
Locative आसीनप्रचलायिते āsīnapracalāyite
आसीनप्रचलायितयोः āsīnapracalāyitayoḥ
आसीनप्रचलायितेषु āsīnapracalāyiteṣu