| Singular | Dual | Plural |
Nominativo |
आसीनप्रचलायितम्
āsīnapracalāyitam
|
आसीनप्रचलायिते
āsīnapracalāyite
|
आसीनप्रचलायितानि
āsīnapracalāyitāni
|
Vocativo |
आसीनप्रचलायित
āsīnapracalāyita
|
आसीनप्रचलायिते
āsīnapracalāyite
|
आसीनप्रचलायितानि
āsīnapracalāyitāni
|
Acusativo |
आसीनप्रचलायितम्
āsīnapracalāyitam
|
आसीनप्रचलायिते
āsīnapracalāyite
|
आसीनप्रचलायितानि
āsīnapracalāyitāni
|
Instrumental |
आसीनप्रचलायितेन
āsīnapracalāyitena
|
आसीनप्रचलायिताभ्याम्
āsīnapracalāyitābhyām
|
आसीनप्रचलायितैः
āsīnapracalāyitaiḥ
|
Dativo |
आसीनप्रचलायिताय
āsīnapracalāyitāya
|
आसीनप्रचलायिताभ्याम्
āsīnapracalāyitābhyām
|
आसीनप्रचलायितेभ्यः
āsīnapracalāyitebhyaḥ
|
Ablativo |
आसीनप्रचलायितात्
āsīnapracalāyitāt
|
आसीनप्रचलायिताभ्याम्
āsīnapracalāyitābhyām
|
आसीनप्रचलायितेभ्यः
āsīnapracalāyitebhyaḥ
|
Genitivo |
आसीनप्रचलायितस्य
āsīnapracalāyitasya
|
आसीनप्रचलायितयोः
āsīnapracalāyitayoḥ
|
आसीनप्रचलायितानाम्
āsīnapracalāyitānām
|
Locativo |
आसीनप्रचलायिते
āsīnapracalāyite
|
आसीनप्रचलायितयोः
āsīnapracalāyitayoḥ
|
आसीनप्रचलायितेषु
āsīnapracalāyiteṣu
|