Sanskrit tools

Sanskrit declension


Declension of आस्या āsyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आस्या āsyā
आस्ये āsye
आस्याः āsyāḥ
Vocative आस्ये āsye
आस्ये āsye
आस्याः āsyāḥ
Accusative आस्याम् āsyām
आस्ये āsye
आस्याः āsyāḥ
Instrumental आस्यया āsyayā
आस्याभ्याम् āsyābhyām
आस्याभिः āsyābhiḥ
Dative आस्यायै āsyāyai
आस्याभ्याम् āsyābhyām
आस्याभ्यः āsyābhyaḥ
Ablative आस्यायाः āsyāyāḥ
आस्याभ्याम् āsyābhyām
आस्याभ्यः āsyābhyaḥ
Genitive आस्यायाः āsyāyāḥ
आस्ययोः āsyayoḥ
आस्यानाम् āsyānām
Locative आस्यायाम् āsyāyām
आस्ययोः āsyayoḥ
आस्यासु āsyāsu