Singular | Dual | Plural | |
Nominativo |
आस्या
āsyā |
आस्ये
āsye |
आस्याः
āsyāḥ |
Vocativo |
आस्ये
āsye |
आस्ये
āsye |
आस्याः
āsyāḥ |
Acusativo |
आस्याम्
āsyām |
आस्ये
āsye |
आस्याः
āsyāḥ |
Instrumental |
आस्यया
āsyayā |
आस्याभ्याम्
āsyābhyām |
आस्याभिः
āsyābhiḥ |
Dativo |
आस्यायै
āsyāyai |
आस्याभ्याम्
āsyābhyām |
आस्याभ्यः
āsyābhyaḥ |
Ablativo |
आस्यायाः
āsyāyāḥ |
आस्याभ्याम्
āsyābhyām |
आस्याभ्यः
āsyābhyaḥ |
Genitivo |
आस्यायाः
āsyāyāḥ |
आस्ययोः
āsyayoḥ |
आस्यानाम्
āsyānām |
Locativo |
आस्यायाम्
āsyāyām |
आस्ययोः
āsyayoḥ |
आस्यासु
āsyāsu |