Sanskrit tools

Sanskrit declension


Declension of आस्पात्र āspātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आस्पात्रम् āspātram
आस्पात्रे āspātre
आस्पात्राणि āspātrāṇi
Vocative आस्पात्र āspātra
आस्पात्रे āspātre
आस्पात्राणि āspātrāṇi
Accusative आस्पात्रम् āspātram
आस्पात्रे āspātre
आस्पात्राणि āspātrāṇi
Instrumental आस्पात्रेण āspātreṇa
आस्पात्राभ्याम् āspātrābhyām
आस्पात्रैः āspātraiḥ
Dative आस्पात्राय āspātrāya
आस्पात्राभ्याम् āspātrābhyām
आस्पात्रेभ्यः āspātrebhyaḥ
Ablative आस्पात्रात् āspātrāt
आस्पात्राभ्याम् āspātrābhyām
आस्पात्रेभ्यः āspātrebhyaḥ
Genitive आस्पात्रस्य āspātrasya
आस्पात्रयोः āspātrayoḥ
आस्पात्राणाम् āspātrāṇām
Locative आस्पात्रे āspātre
आस्पात्रयोः āspātrayoḥ
आस्पात्रेषु āspātreṣu