| Singular | Dual | Plural |
Nominativo |
आस्पात्रम्
āspātram
|
आस्पात्रे
āspātre
|
आस्पात्राणि
āspātrāṇi
|
Vocativo |
आस्पात्र
āspātra
|
आस्पात्रे
āspātre
|
आस्पात्राणि
āspātrāṇi
|
Acusativo |
आस्पात्रम्
āspātram
|
आस्पात्रे
āspātre
|
आस्पात्राणि
āspātrāṇi
|
Instrumental |
आस्पात्रेण
āspātreṇa
|
आस्पात्राभ्याम्
āspātrābhyām
|
आस्पात्रैः
āspātraiḥ
|
Dativo |
आस्पात्राय
āspātrāya
|
आस्पात्राभ्याम्
āspātrābhyām
|
आस्पात्रेभ्यः
āspātrebhyaḥ
|
Ablativo |
आस्पात्रात्
āspātrāt
|
आस्पात्राभ्याम्
āspātrābhyām
|
आस्पात्रेभ्यः
āspātrebhyaḥ
|
Genitivo |
आस्पात्रस्य
āspātrasya
|
आस्पात्रयोः
āspātrayoḥ
|
आस्पात्राणाम्
āspātrāṇām
|
Locativo |
आस्पात्रे
āspātre
|
आस्पात्रयोः
āspātrayoḥ
|
आस्पात्रेषु
āspātreṣu
|