Singular | Dual | Plural | |
Nominative |
आसनिषु
āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Vocative |
आसनिषो
āsaniṣo आसनिषु āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Accusative |
आसनिषु
āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Instrumental |
आसनिषुणा
āsaniṣuṇā |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभिः
āsaniṣubhiḥ |
Dative |
आसनिषुणे
āsaniṣuṇe |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Ablative |
आसनिषुणः
āsaniṣuṇaḥ |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Genitive |
आसनिषुणः
āsaniṣuṇaḥ |
आसनिषुणोः
āsaniṣuṇoḥ |
आसनिषूणाम्
āsaniṣūṇām |
Locative |
आसनिषुणि
āsaniṣuṇi |
आसनिषुणोः
āsaniṣuṇoḥ |
आसनिषुषु
āsaniṣuṣu |