Singular | Dual | Plural | |
Nominativo |
आसनिषु
āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Vocativo |
आसनिषो
āsaniṣo आसनिषु āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Acusativo |
आसनिषु
āsaniṣu |
आसनिषुणी
āsaniṣuṇī |
आसनिषूणि
āsaniṣūṇi |
Instrumental |
आसनिषुणा
āsaniṣuṇā |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभिः
āsaniṣubhiḥ |
Dativo |
आसनिषुणे
āsaniṣuṇe |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Ablativo |
आसनिषुणः
āsaniṣuṇaḥ |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Genitivo |
आसनिषुणः
āsaniṣuṇaḥ |
आसनिषुणोः
āsaniṣuṇoḥ |
आसनिषूणाम्
āsaniṣūṇām |
Locativo |
आसनिषुणि
āsaniṣuṇi |
आसनिषुणोः
āsaniṣuṇoḥ |
आसनिषुषु
āsaniṣuṣu |