| Singular | Dual | Plural |
Nominative |
इहक्रत्वी
ihakratvī
|
इहक्रत्व्यौ
ihakratvyau
|
इहक्रत्व्यः
ihakratvyaḥ
|
Vocative |
इहक्रत्वि
ihakratvi
|
इहक्रत्व्यौ
ihakratvyau
|
इहक्रत्व्यः
ihakratvyaḥ
|
Accusative |
इहक्रत्वीम्
ihakratvīm
|
इहक्रत्व्यौ
ihakratvyau
|
इहक्रत्वीः
ihakratvīḥ
|
Instrumental |
इहक्रत्व्या
ihakratvyā
|
इहक्रत्वीभ्याम्
ihakratvībhyām
|
इहक्रत्वीभिः
ihakratvībhiḥ
|
Dative |
इहक्रत्व्यै
ihakratvyai
|
इहक्रत्वीभ्याम्
ihakratvībhyām
|
इहक्रत्वीभ्यः
ihakratvībhyaḥ
|
Ablative |
इहक्रत्व्याः
ihakratvyāḥ
|
इहक्रत्वीभ्याम्
ihakratvībhyām
|
इहक्रत्वीभ्यः
ihakratvībhyaḥ
|
Genitive |
इहक्रत्व्याः
ihakratvyāḥ
|
इहक्रत्व्योः
ihakratvyoḥ
|
इहक्रत्वीनाम्
ihakratvīnām
|
Locative |
इहक्रत्व्याम्
ihakratvyām
|
इहक्रत्व्योः
ihakratvyoḥ
|
इहक्रत्वीषु
ihakratvīṣu
|