Sanskrit tools

Sanskrit declension


Declension of इहचित्ता ihacittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहचित्ता ihacittā
इहचित्ते ihacitte
इहचित्ताः ihacittāḥ
Vocative इहचित्ते ihacitte
इहचित्ते ihacitte
इहचित्ताः ihacittāḥ
Accusative इहचित्ताम् ihacittām
इहचित्ते ihacitte
इहचित्ताः ihacittāḥ
Instrumental इहचित्तया ihacittayā
इहचित्ताभ्याम् ihacittābhyām
इहचित्ताभिः ihacittābhiḥ
Dative इहचित्तायै ihacittāyai
इहचित्ताभ्याम् ihacittābhyām
इहचित्ताभ्यः ihacittābhyaḥ
Ablative इहचित्तायाः ihacittāyāḥ
इहचित्ताभ्याम् ihacittābhyām
इहचित्ताभ्यः ihacittābhyaḥ
Genitive इहचित्तायाः ihacittāyāḥ
इहचित्तयोः ihacittayoḥ
इहचित्तानाम् ihacittānām
Locative इहचित्तायाम् ihacittāyām
इहचित्तयोः ihacittayoḥ
इहचित्तासु ihacittāsu