| Singular | Dual | Plural |
Nominativo |
इहचित्ता
ihacittā
|
इहचित्ते
ihacitte
|
इहचित्ताः
ihacittāḥ
|
Vocativo |
इहचित्ते
ihacitte
|
इहचित्ते
ihacitte
|
इहचित्ताः
ihacittāḥ
|
Acusativo |
इहचित्ताम्
ihacittām
|
इहचित्ते
ihacitte
|
इहचित्ताः
ihacittāḥ
|
Instrumental |
इहचित्तया
ihacittayā
|
इहचित्ताभ्याम्
ihacittābhyām
|
इहचित्ताभिः
ihacittābhiḥ
|
Dativo |
इहचित्तायै
ihacittāyai
|
इहचित्ताभ्याम्
ihacittābhyām
|
इहचित्ताभ्यः
ihacittābhyaḥ
|
Ablativo |
इहचित्तायाः
ihacittāyāḥ
|
इहचित्ताभ्याम्
ihacittābhyām
|
इहचित्ताभ्यः
ihacittābhyaḥ
|
Genitivo |
इहचित्तायाः
ihacittāyāḥ
|
इहचित्तयोः
ihacittayoḥ
|
इहचित्तानाम्
ihacittānām
|
Locativo |
इहचित्तायाम्
ihacittāyām
|
इहचित्तयोः
ihacittayoḥ
|
इहचित्तासु
ihacittāsu
|