Sanskrit tools

Sanskrit declension


Declension of इहभोजन ihabhojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहभोजनः ihabhojanaḥ
इहभोजनौ ihabhojanau
इहभोजनाः ihabhojanāḥ
Vocative इहभोजन ihabhojana
इहभोजनौ ihabhojanau
इहभोजनाः ihabhojanāḥ
Accusative इहभोजनम् ihabhojanam
इहभोजनौ ihabhojanau
इहभोजनान् ihabhojanān
Instrumental इहभोजनेन ihabhojanena
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनैः ihabhojanaiḥ
Dative इहभोजनाय ihabhojanāya
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनेभ्यः ihabhojanebhyaḥ
Ablative इहभोजनात् ihabhojanāt
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनेभ्यः ihabhojanebhyaḥ
Genitive इहभोजनस्य ihabhojanasya
इहभोजनयोः ihabhojanayoḥ
इहभोजनानाम् ihabhojanānām
Locative इहभोजने ihabhojane
इहभोजनयोः ihabhojanayoḥ
इहभोजनेषु ihabhojaneṣu