| Singular | Dual | Plural |
Nominativo |
इहभोजनः
ihabhojanaḥ
|
इहभोजनौ
ihabhojanau
|
इहभोजनाः
ihabhojanāḥ
|
Vocativo |
इहभोजन
ihabhojana
|
इहभोजनौ
ihabhojanau
|
इहभोजनाः
ihabhojanāḥ
|
Acusativo |
इहभोजनम्
ihabhojanam
|
इहभोजनौ
ihabhojanau
|
इहभोजनान्
ihabhojanān
|
Instrumental |
इहभोजनेन
ihabhojanena
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनैः
ihabhojanaiḥ
|
Dativo |
इहभोजनाय
ihabhojanāya
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनेभ्यः
ihabhojanebhyaḥ
|
Ablativo |
इहभोजनात्
ihabhojanāt
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनेभ्यः
ihabhojanebhyaḥ
|
Genitivo |
इहभोजनस्य
ihabhojanasya
|
इहभोजनयोः
ihabhojanayoḥ
|
इहभोजनानाम्
ihabhojanānām
|
Locativo |
इहभोजने
ihabhojane
|
इहभोजनयोः
ihabhojanayoḥ
|
इहभोजनेषु
ihabhojaneṣu
|