Singular | Dual | Plural | |
Nominative |
इहस्था
ihasthā |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Vocative |
इहस्थे
ihasthe |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Accusative |
इहस्थाम्
ihasthām |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Instrumental |
इहस्थया
ihasthayā |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभिः
ihasthābhiḥ |
Dative |
इहस्थायै
ihasthāyai |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभ्यः
ihasthābhyaḥ |
Ablative |
इहस्थायाः
ihasthāyāḥ |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभ्यः
ihasthābhyaḥ |
Genitive |
इहस्थायाः
ihasthāyāḥ |
इहस्थयोः
ihasthayoḥ |
इहस्थानाम्
ihasthānām |
Locative |
इहस्थायाम्
ihasthāyām |
इहस्थयोः
ihasthayoḥ |
इहस्थासु
ihasthāsu |