Sanskrit tools

Sanskrit declension


Declension of इहस्था ihasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहस्था ihasthā
इहस्थे ihasthe
इहस्थाः ihasthāḥ
Vocative इहस्थे ihasthe
इहस्थे ihasthe
इहस्थाः ihasthāḥ
Accusative इहस्थाम् ihasthām
इहस्थे ihasthe
इहस्थाः ihasthāḥ
Instrumental इहस्थया ihasthayā
इहस्थाभ्याम् ihasthābhyām
इहस्थाभिः ihasthābhiḥ
Dative इहस्थायै ihasthāyai
इहस्थाभ्याम् ihasthābhyām
इहस्थाभ्यः ihasthābhyaḥ
Ablative इहस्थायाः ihasthāyāḥ
इहस्थाभ्याम् ihasthābhyām
इहस्थाभ्यः ihasthābhyaḥ
Genitive इहस्थायाः ihasthāyāḥ
इहस्थयोः ihasthayoḥ
इहस्थानाम् ihasthānām
Locative इहस्थायाम् ihasthāyām
इहस्थयोः ihasthayoḥ
इहस्थासु ihasthāsu