Singular | Dual | Plural | |
Nominativo |
इहस्था
ihasthā |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Vocativo |
इहस्थे
ihasthe |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Acusativo |
इहस्थाम्
ihasthām |
इहस्थे
ihasthe |
इहस्थाः
ihasthāḥ |
Instrumental |
इहस्थया
ihasthayā |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभिः
ihasthābhiḥ |
Dativo |
इहस्थायै
ihasthāyai |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभ्यः
ihasthābhyaḥ |
Ablativo |
इहस्थायाः
ihasthāyāḥ |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थाभ्यः
ihasthābhyaḥ |
Genitivo |
इहस्थायाः
ihasthāyāḥ |
इहस्थयोः
ihasthayoḥ |
इहस्थानाम्
ihasthānām |
Locativo |
इहस्थायाम्
ihasthāyām |
इहस्थयोः
ihasthayoḥ |
इहस्थासु
ihasthāsu |