Sanskrit tools

Sanskrit declension


Declension of इहत्यिका ihatyikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहत्यिका ihatyikā
इहत्यिके ihatyike
इहत्यिकाः ihatyikāḥ
Vocative इहत्यिके ihatyike
इहत्यिके ihatyike
इहत्यिकाः ihatyikāḥ
Accusative इहत्यिकाम् ihatyikām
इहत्यिके ihatyike
इहत्यिकाः ihatyikāḥ
Instrumental इहत्यिकया ihatyikayā
इहत्यिकाभ्याम् ihatyikābhyām
इहत्यिकाभिः ihatyikābhiḥ
Dative इहत्यिकायै ihatyikāyai
इहत्यिकाभ्याम् ihatyikābhyām
इहत्यिकाभ्यः ihatyikābhyaḥ
Ablative इहत्यिकायाः ihatyikāyāḥ
इहत्यिकाभ्याम् ihatyikābhyām
इहत्यिकाभ्यः ihatyikābhyaḥ
Genitive इहत्यिकायाः ihatyikāyāḥ
इहत्यिकयोः ihatyikayoḥ
इहत्यिकानाम् ihatyikānām
Locative इहत्यिकायाम् ihatyikāyām
इहत्यिकयोः ihatyikayoḥ
इहत्यिकासु ihatyikāsu