| Singular | Dual | Plural |
Nominativo |
इहत्यिका
ihatyikā
|
इहत्यिके
ihatyike
|
इहत्यिकाः
ihatyikāḥ
|
Vocativo |
इहत्यिके
ihatyike
|
इहत्यिके
ihatyike
|
इहत्यिकाः
ihatyikāḥ
|
Acusativo |
इहत्यिकाम्
ihatyikām
|
इहत्यिके
ihatyike
|
इहत्यिकाः
ihatyikāḥ
|
Instrumental |
इहत्यिकया
ihatyikayā
|
इहत्यिकाभ्याम्
ihatyikābhyām
|
इहत्यिकाभिः
ihatyikābhiḥ
|
Dativo |
इहत्यिकायै
ihatyikāyai
|
इहत्यिकाभ्याम्
ihatyikābhyām
|
इहत्यिकाभ्यः
ihatyikābhyaḥ
|
Ablativo |
इहत्यिकायाः
ihatyikāyāḥ
|
इहत्यिकाभ्याम्
ihatyikābhyām
|
इहत्यिकाभ्यः
ihatyikābhyaḥ
|
Genitivo |
इहत्यिकायाः
ihatyikāyāḥ
|
इहत्यिकयोः
ihatyikayoḥ
|
इहत्यिकानाम्
ihatyikānām
|
Locativo |
इहत्यिकायाम्
ihatyikāyām
|
इहत्यिकयोः
ihatyikayoḥ
|
इहत्यिकासु
ihatyikāsu
|