Sanskrit tools

Sanskrit declension


Declension of ईक्षी īkṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ईक्षी īkṣī
ईक्ष्यौ īkṣyau
ईक्ष्यः īkṣyaḥ
Vocative ईक्षि īkṣi
ईक्ष्यौ īkṣyau
ईक्ष्यः īkṣyaḥ
Accusative ईक्षीम् īkṣīm
ईक्ष्यौ īkṣyau
ईक्षीः īkṣīḥ
Instrumental ईक्ष्या īkṣyā
ईक्षीभ्याम् īkṣībhyām
ईक्षीभिः īkṣībhiḥ
Dative ईक्ष्यै īkṣyai
ईक्षीभ्याम् īkṣībhyām
ईक्षीभ्यः īkṣībhyaḥ
Ablative ईक्ष्याः īkṣyāḥ
ईक्षीभ्याम् īkṣībhyām
ईक्षीभ्यः īkṣībhyaḥ
Genitive ईक्ष्याः īkṣyāḥ
ईक्ष्योः īkṣyoḥ
ईक्षीणाम् īkṣīṇām
Locative ईक्ष्याम् īkṣyām
ईक्ष्योः īkṣyoḥ
ईक्षीषु īkṣīṣu