Sanskrit tools

Sanskrit declension


Declension of ईक्षण īkṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षणम् īkṣaṇam
ईक्षणे īkṣaṇe
ईक्षणानि īkṣaṇāni
Vocative ईक्षण īkṣaṇa
ईक्षणे īkṣaṇe
ईक्षणानि īkṣaṇāni
Accusative ईक्षणम् īkṣaṇam
ईक्षणे īkṣaṇe
ईक्षणानि īkṣaṇāni
Instrumental ईक्षणेन īkṣaṇena
ईक्षणाभ्याम् īkṣaṇābhyām
ईक्षणैः īkṣaṇaiḥ
Dative ईक्षणाय īkṣaṇāya
ईक्षणाभ्याम् īkṣaṇābhyām
ईक्षणेभ्यः īkṣaṇebhyaḥ
Ablative ईक्षणात् īkṣaṇāt
ईक्षणाभ्याम् īkṣaṇābhyām
ईक्षणेभ्यः īkṣaṇebhyaḥ
Genitive ईक्षणस्य īkṣaṇasya
ईक्षणयोः īkṣaṇayoḥ
ईक्षणानाम् īkṣaṇānām
Locative ईक्षणे īkṣaṇe
ईक्षणयोः īkṣaṇayoḥ
ईक्षणेषु īkṣaṇeṣu