Singular | Dual | Plural | |
Nominativo |
ईक्षणम्
īkṣaṇam |
ईक्षणे
īkṣaṇe |
ईक्षणानि
īkṣaṇāni |
Vocativo |
ईक्षण
īkṣaṇa |
ईक्षणे
īkṣaṇe |
ईक्षणानि
īkṣaṇāni |
Acusativo |
ईक्षणम्
īkṣaṇam |
ईक्षणे
īkṣaṇe |
ईक्षणानि
īkṣaṇāni |
Instrumental |
ईक्षणेन
īkṣaṇena |
ईक्षणाभ्याम्
īkṣaṇābhyām |
ईक्षणैः
īkṣaṇaiḥ |
Dativo |
ईक्षणाय
īkṣaṇāya |
ईक्षणाभ्याम्
īkṣaṇābhyām |
ईक्षणेभ्यः
īkṣaṇebhyaḥ |
Ablativo |
ईक्षणात्
īkṣaṇāt |
ईक्षणाभ्याम्
īkṣaṇābhyām |
ईक्षणेभ्यः
īkṣaṇebhyaḥ |
Genitivo |
ईक्षणस्य
īkṣaṇasya |
ईक्षणयोः
īkṣaṇayoḥ |
ईक्षणानाम्
īkṣaṇānām |
Locativo |
ईक्षणे
īkṣaṇe |
ईक्षणयोः
īkṣaṇayoḥ |
ईक्षणेषु
īkṣaṇeṣu |