Sanskrit tools

Sanskrit declension


Declension of ईक्षणिका īkṣaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षणिका īkṣaṇikā
ईक्षणिके īkṣaṇike
ईक्षणिकाः īkṣaṇikāḥ
Vocative ईक्षणिके īkṣaṇike
ईक्षणिके īkṣaṇike
ईक्षणिकाः īkṣaṇikāḥ
Accusative ईक्षणिकाम् īkṣaṇikām
ईक्षणिके īkṣaṇike
ईक्षणिकाः īkṣaṇikāḥ
Instrumental ईक्षणिकया īkṣaṇikayā
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकाभिः īkṣaṇikābhiḥ
Dative ईक्षणिकायै īkṣaṇikāyai
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकाभ्यः īkṣaṇikābhyaḥ
Ablative ईक्षणिकायाः īkṣaṇikāyāḥ
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकाभ्यः īkṣaṇikābhyaḥ
Genitive ईक्षणिकायाः īkṣaṇikāyāḥ
ईक्षणिकयोः īkṣaṇikayoḥ
ईक्षणिकानाम् īkṣaṇikānām
Locative ईक्षणिकायाम् īkṣaṇikāyām
ईक्षणिकयोः īkṣaṇikayoḥ
ईक्षणिकासु īkṣaṇikāsu