| Singular | Dual | Plural |
Nominativo |
ईक्षणिका
īkṣaṇikā
|
ईक्षणिके
īkṣaṇike
|
ईक्षणिकाः
īkṣaṇikāḥ
|
Vocativo |
ईक्षणिके
īkṣaṇike
|
ईक्षणिके
īkṣaṇike
|
ईक्षणिकाः
īkṣaṇikāḥ
|
Acusativo |
ईक्षणिकाम्
īkṣaṇikām
|
ईक्षणिके
īkṣaṇike
|
ईक्षणिकाः
īkṣaṇikāḥ
|
Instrumental |
ईक्षणिकया
īkṣaṇikayā
|
ईक्षणिकाभ्याम्
īkṣaṇikābhyām
|
ईक्षणिकाभिः
īkṣaṇikābhiḥ
|
Dativo |
ईक्षणिकायै
īkṣaṇikāyai
|
ईक्षणिकाभ्याम्
īkṣaṇikābhyām
|
ईक्षणिकाभ्यः
īkṣaṇikābhyaḥ
|
Ablativo |
ईक्षणिकायाः
īkṣaṇikāyāḥ
|
ईक्षणिकाभ्याम्
īkṣaṇikābhyām
|
ईक्षणिकाभ्यः
īkṣaṇikābhyaḥ
|
Genitivo |
ईक्षणिकायाः
īkṣaṇikāyāḥ
|
ईक्षणिकयोः
īkṣaṇikayoḥ
|
ईक्षणिकानाम्
īkṣaṇikānām
|
Locativo |
ईक्षणिकायाम्
īkṣaṇikāyām
|
ईक्षणिकयोः
īkṣaṇikayoḥ
|
ईक्षणिकासु
īkṣaṇikāsu
|