Sanskrit tools

Sanskrit declension


Declension of ईक्षमाणा īkṣamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षमाणा īkṣamāṇā
ईक्षमाणे īkṣamāṇe
ईक्षमाणाः īkṣamāṇāḥ
Vocative ईक्षमाणे īkṣamāṇe
ईक्षमाणे īkṣamāṇe
ईक्षमाणाः īkṣamāṇāḥ
Accusative ईक्षमाणाम् īkṣamāṇām
ईक्षमाणे īkṣamāṇe
ईक्षमाणाः īkṣamāṇāḥ
Instrumental ईक्षमाणया īkṣamāṇayā
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणाभिः īkṣamāṇābhiḥ
Dative ईक्षमाणायै īkṣamāṇāyai
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणाभ्यः īkṣamāṇābhyaḥ
Ablative ईक्षमाणायाः īkṣamāṇāyāḥ
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणाभ्यः īkṣamāṇābhyaḥ
Genitive ईक्षमाणायाः īkṣamāṇāyāḥ
ईक्षमाणयोः īkṣamāṇayoḥ
ईक्षमाणानाम् īkṣamāṇānām
Locative ईक्षमाणायाम् īkṣamāṇāyām
ईक्षमाणयोः īkṣamāṇayoḥ
ईक्षमाणासु īkṣamāṇāsu