| Singular | Dual | Plural |
Nominativo |
ईक्षमाणा
īkṣamāṇā
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणाः
īkṣamāṇāḥ
|
Vocativo |
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणाः
īkṣamāṇāḥ
|
Acusativo |
ईक्षमाणाम्
īkṣamāṇām
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणाः
īkṣamāṇāḥ
|
Instrumental |
ईक्षमाणया
īkṣamāṇayā
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणाभिः
īkṣamāṇābhiḥ
|
Dativo |
ईक्षमाणायै
īkṣamāṇāyai
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणाभ्यः
īkṣamāṇābhyaḥ
|
Ablativo |
ईक्षमाणायाः
īkṣamāṇāyāḥ
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणाभ्यः
īkṣamāṇābhyaḥ
|
Genitivo |
ईक्षमाणायाः
īkṣamāṇāyāḥ
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणानाम्
īkṣamāṇānām
|
Locativo |
ईक्षमाणायाम्
īkṣamāṇāyām
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणासु
īkṣamāṇāsu
|