Sanskrit tools

Sanskrit declension


Declension of ईक्षमाण īkṣamāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षमाणम् īkṣamāṇam
ईक्षमाणे īkṣamāṇe
ईक्षमाणानि īkṣamāṇāni
Vocative ईक्षमाण īkṣamāṇa
ईक्षमाणे īkṣamāṇe
ईक्षमाणानि īkṣamāṇāni
Accusative ईक्षमाणम् īkṣamāṇam
ईक्षमाणे īkṣamāṇe
ईक्षमाणानि īkṣamāṇāni
Instrumental ईक्षमाणेन īkṣamāṇena
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणैः īkṣamāṇaiḥ
Dative ईक्षमाणाय īkṣamāṇāya
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणेभ्यः īkṣamāṇebhyaḥ
Ablative ईक्षमाणात् īkṣamāṇāt
ईक्षमाणाभ्याम् īkṣamāṇābhyām
ईक्षमाणेभ्यः īkṣamāṇebhyaḥ
Genitive ईक्षमाणस्य īkṣamāṇasya
ईक्षमाणयोः īkṣamāṇayoḥ
ईक्षमाणानाम् īkṣamāṇānām
Locative ईक्षमाणे īkṣamāṇe
ईक्षमाणयोः īkṣamāṇayoḥ
ईक्षमाणेषु īkṣamāṇeṣu