| Singular | Dual | Plural |
Nominativo |
ईक्षमाणम्
īkṣamāṇam
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणानि
īkṣamāṇāni
|
Vocativo |
ईक्षमाण
īkṣamāṇa
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणानि
īkṣamāṇāni
|
Acusativo |
ईक्षमाणम्
īkṣamāṇam
|
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणानि
īkṣamāṇāni
|
Instrumental |
ईक्षमाणेन
īkṣamāṇena
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणैः
īkṣamāṇaiḥ
|
Dativo |
ईक्षमाणाय
īkṣamāṇāya
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणेभ्यः
īkṣamāṇebhyaḥ
|
Ablativo |
ईक्षमाणात्
īkṣamāṇāt
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणेभ्यः
īkṣamāṇebhyaḥ
|
Genitivo |
ईक्षमाणस्य
īkṣamāṇasya
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणानाम्
īkṣamāṇānām
|
Locativo |
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणेषु
īkṣamāṇeṣu
|