Sanskrit tools

Sanskrit declension


Declension of ईक्षित īkṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षितम् īkṣitam
ईक्षिते īkṣite
ईक्षितानि īkṣitāni
Vocative ईक्षित īkṣita
ईक्षिते īkṣite
ईक्षितानि īkṣitāni
Accusative ईक्षितम् īkṣitam
ईक्षिते īkṣite
ईक्षितानि īkṣitāni
Instrumental ईक्षितेन īkṣitena
ईक्षिताभ्याम् īkṣitābhyām
ईक्षितैः īkṣitaiḥ
Dative ईक्षिताय īkṣitāya
ईक्षिताभ्याम् īkṣitābhyām
ईक्षितेभ्यः īkṣitebhyaḥ
Ablative ईक्षितात् īkṣitāt
ईक्षिताभ्याम् īkṣitābhyām
ईक्षितेभ्यः īkṣitebhyaḥ
Genitive ईक्षितस्य īkṣitasya
ईक्षितयोः īkṣitayoḥ
ईक्षितानाम् īkṣitānām
Locative ईक्षिते īkṣite
ईक्षितयोः īkṣitayoḥ
ईक्षितेषु īkṣiteṣu