Singular | Dual | Plural | |
Nominativo |
ईक्षितम्
īkṣitam |
ईक्षिते
īkṣite |
ईक्षितानि
īkṣitāni |
Vocativo |
ईक्षित
īkṣita |
ईक्षिते
īkṣite |
ईक्षितानि
īkṣitāni |
Acusativo |
ईक्षितम्
īkṣitam |
ईक्षिते
īkṣite |
ईक्षितानि
īkṣitāni |
Instrumental |
ईक्षितेन
īkṣitena |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितैः
īkṣitaiḥ |
Dativo |
ईक्षिताय
īkṣitāya |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितेभ्यः
īkṣitebhyaḥ |
Ablativo |
ईक्षितात्
īkṣitāt |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितेभ्यः
īkṣitebhyaḥ |
Genitivo |
ईक्षितस्य
īkṣitasya |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितानाम्
īkṣitānām |
Locativo |
ईक्षिते
īkṣite |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितेषु
īkṣiteṣu |