Sanskrit tools

Sanskrit declension


Declension of ईक्ष्यमाणा īkṣyamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्ष्यमाणा īkṣyamāṇā
ईक्ष्यमाणे īkṣyamāṇe
ईक्ष्यमाणाः īkṣyamāṇāḥ
Vocative ईक्ष्यमाणे īkṣyamāṇe
ईक्ष्यमाणे īkṣyamāṇe
ईक्ष्यमाणाः īkṣyamāṇāḥ
Accusative ईक्ष्यमाणाम् īkṣyamāṇām
ईक्ष्यमाणे īkṣyamāṇe
ईक्ष्यमाणाः īkṣyamāṇāḥ
Instrumental ईक्ष्यमाणया īkṣyamāṇayā
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणाभिः īkṣyamāṇābhiḥ
Dative ईक्ष्यमाणायै īkṣyamāṇāyai
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणाभ्यः īkṣyamāṇābhyaḥ
Ablative ईक्ष्यमाणायाः īkṣyamāṇāyāḥ
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणाभ्यः īkṣyamāṇābhyaḥ
Genitive ईक्ष्यमाणायाः īkṣyamāṇāyāḥ
ईक्ष्यमाणयोः īkṣyamāṇayoḥ
ईक्ष्यमाणानाम् īkṣyamāṇānām
Locative ईक्ष्यमाणायाम् īkṣyamāṇāyām
ईक्ष्यमाणयोः īkṣyamāṇayoḥ
ईक्ष्यमाणासु īkṣyamāṇāsu