| Singular | Dual | Plural |
Nominativo |
ईक्ष्यमाणा
īkṣyamāṇā
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणाः
īkṣyamāṇāḥ
|
Vocativo |
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणाः
īkṣyamāṇāḥ
|
Acusativo |
ईक्ष्यमाणाम्
īkṣyamāṇām
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणाः
īkṣyamāṇāḥ
|
Instrumental |
ईक्ष्यमाणया
īkṣyamāṇayā
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणाभिः
īkṣyamāṇābhiḥ
|
Dativo |
ईक्ष्यमाणायै
īkṣyamāṇāyai
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणाभ्यः
īkṣyamāṇābhyaḥ
|
Ablativo |
ईक्ष्यमाणायाः
īkṣyamāṇāyāḥ
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणाभ्यः
īkṣyamāṇābhyaḥ
|
Genitivo |
ईक्ष्यमाणायाः
īkṣyamāṇāyāḥ
|
ईक्ष्यमाणयोः
īkṣyamāṇayoḥ
|
ईक्ष्यमाणानाम्
īkṣyamāṇānām
|
Locativo |
ईक्ष्यमाणायाम्
īkṣyamāṇāyām
|
ईक्ष्यमाणयोः
īkṣyamāṇayoḥ
|
ईक्ष्यमाणासु
īkṣyamāṇāsu
|