| Singular | Dual | Plural |
Nominative |
अकुत्सयती
akutsayatī
|
अकुत्सयत्यौ
akutsayatyau
|
अकुत्सयत्यः
akutsayatyaḥ
|
Vocative |
अकुत्सयति
akutsayati
|
अकुत्सयत्यौ
akutsayatyau
|
अकुत्सयत्यः
akutsayatyaḥ
|
Accusative |
अकुत्सयतीम्
akutsayatīm
|
अकुत्सयत्यौ
akutsayatyau
|
अकुत्सयतीः
akutsayatīḥ
|
Instrumental |
अकुत्सयत्या
akutsayatyā
|
अकुत्सयतीभ्याम्
akutsayatībhyām
|
अकुत्सयतीभिः
akutsayatībhiḥ
|
Dative |
अकुत्सयत्यै
akutsayatyai
|
अकुत्सयतीभ्याम्
akutsayatībhyām
|
अकुत्सयतीभ्यः
akutsayatībhyaḥ
|
Ablative |
अकुत्सयत्याः
akutsayatyāḥ
|
अकुत्सयतीभ्याम्
akutsayatībhyām
|
अकुत्सयतीभ्यः
akutsayatībhyaḥ
|
Genitive |
अकुत्सयत्याः
akutsayatyāḥ
|
अकुत्सयत्योः
akutsayatyoḥ
|
अकुत्सयतीनाम्
akutsayatīnām
|
Locative |
अकुत्सयत्याम्
akutsayatyām
|
अकुत्सयत्योः
akutsayatyoḥ
|
अकुत्सयतीषु
akutsayatīṣu
|