Sanskrit tools

Sanskrit declension


Declension of ईदृक्ष īdṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईदृक्षः īdṛkṣaḥ
ईदृक्षौ īdṛkṣau
ईदृक्षाः īdṛkṣāḥ
Vocative ईदृक्ष īdṛkṣa
ईदृक्षौ īdṛkṣau
ईदृक्षाः īdṛkṣāḥ
Accusative ईदृक्षम् īdṛkṣam
ईदृक्षौ īdṛkṣau
ईदृक्षान् īdṛkṣān
Instrumental ईदृक्षेण īdṛkṣeṇa
ईदृक्षाभ्याम् īdṛkṣābhyām
ईदृक्षैः īdṛkṣaiḥ
Dative ईदृक्षाय īdṛkṣāya
ईदृक्षाभ्याम् īdṛkṣābhyām
ईदृक्षेभ्यः īdṛkṣebhyaḥ
Ablative ईदृक्षात् īdṛkṣāt
ईदृक्षाभ्याम् īdṛkṣābhyām
ईदृक्षेभ्यः īdṛkṣebhyaḥ
Genitive ईदृक्षस्य īdṛkṣasya
ईदृक्षयोः īdṛkṣayoḥ
ईदृक्षाणाम् īdṛkṣāṇām
Locative ईदृक्षे īdṛkṣe
ईदृक्षयोः īdṛkṣayoḥ
ईदृक्षेषु īdṛkṣeṣu