Singular | Dual | Plural | |
Nominativo |
ईदृक्षः
īdṛkṣaḥ |
ईदृक्षौ
īdṛkṣau |
ईदृक्षाः
īdṛkṣāḥ |
Vocativo |
ईदृक्ष
īdṛkṣa |
ईदृक्षौ
īdṛkṣau |
ईदृक्षाः
īdṛkṣāḥ |
Acusativo |
ईदृक्षम्
īdṛkṣam |
ईदृक्षौ
īdṛkṣau |
ईदृक्षान्
īdṛkṣān |
Instrumental |
ईदृक्षेण
īdṛkṣeṇa |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षैः
īdṛkṣaiḥ |
Dativo |
ईदृक्षाय
īdṛkṣāya |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षेभ्यः
īdṛkṣebhyaḥ |
Ablativo |
ईदृक्षात्
īdṛkṣāt |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षेभ्यः
īdṛkṣebhyaḥ |
Genitivo |
ईदृक्षस्य
īdṛkṣasya |
ईदृक्षयोः
īdṛkṣayoḥ |
ईदृक्षाणाम्
īdṛkṣāṇām |
Locativo |
ईदृक्षे
īdṛkṣe |
ईदृक्षयोः
īdṛkṣayoḥ |
ईदृक्षेषु
īdṛkṣeṣu |