Sanskrit tools

Sanskrit declension


Declension of ईदृक्षी īdṛkṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ईदृक्षी īdṛkṣī
ईदृक्ष्यौ īdṛkṣyau
ईदृक्ष्यः īdṛkṣyaḥ
Vocative ईदृक्षि īdṛkṣi
ईदृक्ष्यौ īdṛkṣyau
ईदृक्ष्यः īdṛkṣyaḥ
Accusative ईदृक्षीम् īdṛkṣīm
ईदृक्ष्यौ īdṛkṣyau
ईदृक्षीः īdṛkṣīḥ
Instrumental ईदृक्ष्या īdṛkṣyā
ईदृक्षीभ्याम् īdṛkṣībhyām
ईदृक्षीभिः īdṛkṣībhiḥ
Dative ईदृक्ष्यै īdṛkṣyai
ईदृक्षीभ्याम् īdṛkṣībhyām
ईदृक्षीभ्यः īdṛkṣībhyaḥ
Ablative ईदृक्ष्याः īdṛkṣyāḥ
ईदृक्षीभ्याम् īdṛkṣībhyām
ईदृक्षीभ्यः īdṛkṣībhyaḥ
Genitive ईदृक्ष्याः īdṛkṣyāḥ
ईदृक्ष्योः īdṛkṣyoḥ
ईदृक्षीणाम् īdṛkṣīṇām
Locative ईदृक्ष्याम् īdṛkṣyām
ईदृक्ष्योः īdṛkṣyoḥ
ईदृक्षीषु īdṛkṣīṣu