Sanskrit tools

Sanskrit declension


Declension of ईप्सिता īpsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईप्सिता īpsitā
ईप्सिते īpsite
ईप्सिताः īpsitāḥ
Vocative ईप्सिते īpsite
ईप्सिते īpsite
ईप्सिताः īpsitāḥ
Accusative ईप्सिताम् īpsitām
ईप्सिते īpsite
ईप्सिताः īpsitāḥ
Instrumental ईप्सितया īpsitayā
ईप्सिताभ्याम् īpsitābhyām
ईप्सिताभिः īpsitābhiḥ
Dative ईप्सितायै īpsitāyai
ईप्सिताभ्याम् īpsitābhyām
ईप्सिताभ्यः īpsitābhyaḥ
Ablative ईप्सितायाः īpsitāyāḥ
ईप्सिताभ्याम् īpsitābhyām
ईप्सिताभ्यः īpsitābhyaḥ
Genitive ईप्सितायाः īpsitāyāḥ
ईप्सितयोः īpsitayoḥ
ईप्सितानाम् īpsitānām
Locative ईप्सितायाम् īpsitāyām
ईप्सितयोः īpsitayoḥ
ईप्सितासु īpsitāsu