Singular | Dual | Plural | |
Nominative |
ईप्सिता
īpsitā |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Vocative |
ईप्सिते
īpsite |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Accusative |
ईप्सिताम्
īpsitām |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Instrumental |
ईप्सितया
īpsitayā |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभिः
īpsitābhiḥ |
Dative |
ईप्सितायै
īpsitāyai |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभ्यः
īpsitābhyaḥ |
Ablative |
ईप्सितायाः
īpsitāyāḥ |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभ्यः
īpsitābhyaḥ |
Genitive |
ईप्सितायाः
īpsitāyāḥ |
ईप्सितयोः
īpsitayoḥ |
ईप्सितानाम्
īpsitānām |
Locative |
ईप्सितायाम्
īpsitāyām |
ईप्सितयोः
īpsitayoḥ |
ईप्सितासु
īpsitāsu |