Singular | Dual | Plural | |
Nominativo |
ईप्सिता
īpsitā |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Vocativo |
ईप्सिते
īpsite |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Acusativo |
ईप्सिताम्
īpsitām |
ईप्सिते
īpsite |
ईप्सिताः
īpsitāḥ |
Instrumental |
ईप्सितया
īpsitayā |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभिः
īpsitābhiḥ |
Dativo |
ईप्सितायै
īpsitāyai |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभ्यः
īpsitābhyaḥ |
Ablativo |
ईप्सितायाः
īpsitāyāḥ |
ईप्सिताभ्याम्
īpsitābhyām |
ईप्सिताभ्यः
īpsitābhyaḥ |
Genitivo |
ईप्सितायाः
īpsitāyāḥ |
ईप्सितयोः
īpsitayoḥ |
ईप्सितानाम्
īpsitānām |
Locativo |
ईप्सितायाम्
īpsitāyām |
ईप्सितयोः
īpsitayoḥ |
ईप्सितासु
īpsitāsu |