| Singular | Dual | Plural |
Nominative |
ईप्सिततमा
īpsitatamā
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Vocative |
ईप्सिततमे
īpsitatame
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Accusative |
ईप्सिततमाम्
īpsitatamām
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Instrumental |
ईप्सिततमया
īpsitatamayā
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभिः
īpsitatamābhiḥ
|
Dative |
ईप्सिततमायै
īpsitatamāyai
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभ्यः
īpsitatamābhyaḥ
|
Ablative |
ईप्सिततमायाः
īpsitatamāyāḥ
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभ्यः
īpsitatamābhyaḥ
|
Genitive |
ईप्सिततमायाः
īpsitatamāyāḥ
|
ईप्सिततमयोः
īpsitatamayoḥ
|
ईप्सिततमानाम्
īpsitatamānām
|
Locative |
ईप्सिततमायाम्
īpsitatamāyām
|
ईप्सिततमयोः
īpsitatamayoḥ
|
ईप्सिततमासु
īpsitatamāsu
|