Sanskrit tools

Sanskrit declension


Declension of ईप्सिततमा īpsitatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईप्सिततमा īpsitatamā
ईप्सिततमे īpsitatame
ईप्सिततमाः īpsitatamāḥ
Vocative ईप्सिततमे īpsitatame
ईप्सिततमे īpsitatame
ईप्सिततमाः īpsitatamāḥ
Accusative ईप्सिततमाम् īpsitatamām
ईप्सिततमे īpsitatame
ईप्सिततमाः īpsitatamāḥ
Instrumental ईप्सिततमया īpsitatamayā
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमाभिः īpsitatamābhiḥ
Dative ईप्सिततमायै īpsitatamāyai
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमाभ्यः īpsitatamābhyaḥ
Ablative ईप्सिततमायाः īpsitatamāyāḥ
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमाभ्यः īpsitatamābhyaḥ
Genitive ईप्सिततमायाः īpsitatamāyāḥ
ईप्सिततमयोः īpsitatamayoḥ
ईप्सिततमानाम् īpsitatamānām
Locative ईप्सिततमायाम् īpsitatamāyām
ईप्सिततमयोः īpsitatamayoḥ
ईप्सिततमासु īpsitatamāsu