| Singular | Dual | Plural |
Nominativo |
ईप्सिततमा
īpsitatamā
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Vocativo |
ईप्सिततमे
īpsitatame
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Acusativo |
ईप्सिततमाम्
īpsitatamām
|
ईप्सिततमे
īpsitatame
|
ईप्सिततमाः
īpsitatamāḥ
|
Instrumental |
ईप्सिततमया
īpsitatamayā
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभिः
īpsitatamābhiḥ
|
Dativo |
ईप्सिततमायै
īpsitatamāyai
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभ्यः
īpsitatamābhyaḥ
|
Ablativo |
ईप्सिततमायाः
īpsitatamāyāḥ
|
ईप्सिततमाभ्याम्
īpsitatamābhyām
|
ईप्सिततमाभ्यः
īpsitatamābhyaḥ
|
Genitivo |
ईप्सिततमायाः
īpsitatamāyāḥ
|
ईप्सिततमयोः
īpsitatamayoḥ
|
ईप्सिततमानाम्
īpsitatamānām
|
Locativo |
ईप्सिततमायाम्
īpsitatamāyām
|
ईप्सिततमयोः
īpsitatamayoḥ
|
ईप्सिततमासु
īpsitatamāsu
|