Sanskrit tools

Sanskrit declension


Declension of ईर्ष्याभिरति īrṣyābhirati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्याभिरतिः īrṣyābhiratiḥ
ईर्ष्याभिरती īrṣyābhiratī
ईर्ष्याभिरतयः īrṣyābhiratayaḥ
Vocative ईर्ष्याभिरते īrṣyābhirate
ईर्ष्याभिरती īrṣyābhiratī
ईर्ष्याभिरतयः īrṣyābhiratayaḥ
Accusative ईर्ष्याभिरतिम् īrṣyābhiratim
ईर्ष्याभिरती īrṣyābhiratī
ईर्ष्याभिरतीन् īrṣyābhiratīn
Instrumental ईर्ष्याभिरतिना īrṣyābhiratinā
ईर्ष्याभिरतिभ्याम् īrṣyābhiratibhyām
ईर्ष्याभिरतिभिः īrṣyābhiratibhiḥ
Dative ईर्ष्याभिरतये īrṣyābhirataye
ईर्ष्याभिरतिभ्याम् īrṣyābhiratibhyām
ईर्ष्याभिरतिभ्यः īrṣyābhiratibhyaḥ
Ablative ईर्ष्याभिरतेः īrṣyābhirateḥ
ईर्ष्याभिरतिभ्याम् īrṣyābhiratibhyām
ईर्ष्याभिरतिभ्यः īrṣyābhiratibhyaḥ
Genitive ईर्ष्याभिरतेः īrṣyābhirateḥ
ईर्ष्याभिरत्योः īrṣyābhiratyoḥ
ईर्ष्याभिरतीनाम् īrṣyābhiratīnām
Locative ईर्ष्याभिरतौ īrṣyābhiratau
ईर्ष्याभिरत्योः īrṣyābhiratyoḥ
ईर्ष्याभिरतिषु īrṣyābhiratiṣu