| Singular | Dual | Plural |
Nominativo |
ईर्ष्याभिरतिः
īrṣyābhiratiḥ
|
ईर्ष्याभिरती
īrṣyābhiratī
|
ईर्ष्याभिरतयः
īrṣyābhiratayaḥ
|
Vocativo |
ईर्ष्याभिरते
īrṣyābhirate
|
ईर्ष्याभिरती
īrṣyābhiratī
|
ईर्ष्याभिरतयः
īrṣyābhiratayaḥ
|
Acusativo |
ईर्ष्याभिरतिम्
īrṣyābhiratim
|
ईर्ष्याभिरती
īrṣyābhiratī
|
ईर्ष्याभिरतीन्
īrṣyābhiratīn
|
Instrumental |
ईर्ष्याभिरतिना
īrṣyābhiratinā
|
ईर्ष्याभिरतिभ्याम्
īrṣyābhiratibhyām
|
ईर्ष्याभिरतिभिः
īrṣyābhiratibhiḥ
|
Dativo |
ईर्ष्याभिरतये
īrṣyābhirataye
|
ईर्ष्याभिरतिभ्याम्
īrṣyābhiratibhyām
|
ईर्ष्याभिरतिभ्यः
īrṣyābhiratibhyaḥ
|
Ablativo |
ईर्ष्याभिरतेः
īrṣyābhirateḥ
|
ईर्ष्याभिरतिभ्याम्
īrṣyābhiratibhyām
|
ईर्ष्याभिरतिभ्यः
īrṣyābhiratibhyaḥ
|
Genitivo |
ईर्ष्याभिरतेः
īrṣyābhirateḥ
|
ईर्ष्याभिरत्योः
īrṣyābhiratyoḥ
|
ईर्ष्याभिरतीनाम्
īrṣyābhiratīnām
|
Locativo |
ईर्ष्याभिरतौ
īrṣyābhiratau
|
ईर्ष्याभिरत्योः
īrṣyābhiratyoḥ
|
ईर्ष्याभिरतिषु
īrṣyābhiratiṣu
|