Sanskrit tools

Sanskrit declension


Declension of ईर्ष्याषण्ढ īrṣyāṣaṇḍha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्याषण्ढः īrṣyāṣaṇḍhaḥ
ईर्ष्याषण्ढौ īrṣyāṣaṇḍhau
ईर्ष्याषण्ढाः īrṣyāṣaṇḍhāḥ
Vocative ईर्ष्याषण्ढ īrṣyāṣaṇḍha
ईर्ष्याषण्ढौ īrṣyāṣaṇḍhau
ईर्ष्याषण्ढाः īrṣyāṣaṇḍhāḥ
Accusative ईर्ष्याषण्ढम् īrṣyāṣaṇḍham
ईर्ष्याषण्ढौ īrṣyāṣaṇḍhau
ईर्ष्याषण्ढान् īrṣyāṣaṇḍhān
Instrumental ईर्ष्याषण्ढेन īrṣyāṣaṇḍhena
ईर्ष्याषण्ढाभ्याम् īrṣyāṣaṇḍhābhyām
ईर्ष्याषण्ढैः īrṣyāṣaṇḍhaiḥ
Dative ईर्ष्याषण्ढाय īrṣyāṣaṇḍhāya
ईर्ष्याषण्ढाभ्याम् īrṣyāṣaṇḍhābhyām
ईर्ष्याषण्ढेभ्यः īrṣyāṣaṇḍhebhyaḥ
Ablative ईर्ष्याषण्ढात् īrṣyāṣaṇḍhāt
ईर्ष्याषण्ढाभ्याम् īrṣyāṣaṇḍhābhyām
ईर्ष्याषण्ढेभ्यः īrṣyāṣaṇḍhebhyaḥ
Genitive ईर्ष्याषण्ढस्य īrṣyāṣaṇḍhasya
ईर्ष्याषण्ढयोः īrṣyāṣaṇḍhayoḥ
ईर्ष्याषण्ढानाम् īrṣyāṣaṇḍhānām
Locative ईर्ष्याषण्ढे īrṣyāṣaṇḍhe
ईर्ष्याषण्ढयोः īrṣyāṣaṇḍhayoḥ
ईर्ष्याषण्ढेषु īrṣyāṣaṇḍheṣu