| Singular | Dual | Plural |
Nominativo |
ईर्ष्याषण्ढः
īrṣyāṣaṇḍhaḥ
|
ईर्ष्याषण्ढौ
īrṣyāṣaṇḍhau
|
ईर्ष्याषण्ढाः
īrṣyāṣaṇḍhāḥ
|
Vocativo |
ईर्ष्याषण्ढ
īrṣyāṣaṇḍha
|
ईर्ष्याषण्ढौ
īrṣyāṣaṇḍhau
|
ईर्ष्याषण्ढाः
īrṣyāṣaṇḍhāḥ
|
Acusativo |
ईर्ष्याषण्ढम्
īrṣyāṣaṇḍham
|
ईर्ष्याषण्ढौ
īrṣyāṣaṇḍhau
|
ईर्ष्याषण्ढान्
īrṣyāṣaṇḍhān
|
Instrumental |
ईर्ष्याषण्ढेन
īrṣyāṣaṇḍhena
|
ईर्ष्याषण्ढाभ्याम्
īrṣyāṣaṇḍhābhyām
|
ईर्ष्याषण्ढैः
īrṣyāṣaṇḍhaiḥ
|
Dativo |
ईर्ष्याषण्ढाय
īrṣyāṣaṇḍhāya
|
ईर्ष्याषण्ढाभ्याम्
īrṣyāṣaṇḍhābhyām
|
ईर्ष्याषण्ढेभ्यः
īrṣyāṣaṇḍhebhyaḥ
|
Ablativo |
ईर्ष्याषण्ढात्
īrṣyāṣaṇḍhāt
|
ईर्ष्याषण्ढाभ्याम्
īrṣyāṣaṇḍhābhyām
|
ईर्ष्याषण्ढेभ्यः
īrṣyāṣaṇḍhebhyaḥ
|
Genitivo |
ईर्ष्याषण्ढस्य
īrṣyāṣaṇḍhasya
|
ईर्ष्याषण्ढयोः
īrṣyāṣaṇḍhayoḥ
|
ईर्ष्याषण्ढानाम्
īrṣyāṣaṇḍhānām
|
Locativo |
ईर्ष्याषण्ढे
īrṣyāṣaṇḍhe
|
ईर्ष्याषण्ढयोः
īrṣyāṣaṇḍhayoḥ
|
ईर्ष्याषण्ढेषु
īrṣyāṣaṇḍheṣu
|