Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यमाण īrṣyamāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यमाणः īrṣyamāṇaḥ
ईर्ष्यमाणौ īrṣyamāṇau
ईर्ष्यमाणाः īrṣyamāṇāḥ
Vocative ईर्ष्यमाण īrṣyamāṇa
ईर्ष्यमाणौ īrṣyamāṇau
ईर्ष्यमाणाः īrṣyamāṇāḥ
Accusative ईर्ष्यमाणम् īrṣyamāṇam
ईर्ष्यमाणौ īrṣyamāṇau
ईर्ष्यमाणान् īrṣyamāṇān
Instrumental ईर्ष्यमाणेन īrṣyamāṇena
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणैः īrṣyamāṇaiḥ
Dative ईर्ष्यमाणाय īrṣyamāṇāya
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणेभ्यः īrṣyamāṇebhyaḥ
Ablative ईर्ष्यमाणात् īrṣyamāṇāt
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणेभ्यः īrṣyamāṇebhyaḥ
Genitive ईर्ष्यमाणस्य īrṣyamāṇasya
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणानाम् īrṣyamāṇānām
Locative ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणेषु īrṣyamāṇeṣu