| Singular | Dual | Plural |
Nominativo |
ईर्ष्यमाणः
īrṣyamāṇaḥ
|
ईर्ष्यमाणौ
īrṣyamāṇau
|
ईर्ष्यमाणाः
īrṣyamāṇāḥ
|
Vocativo |
ईर्ष्यमाण
īrṣyamāṇa
|
ईर्ष्यमाणौ
īrṣyamāṇau
|
ईर्ष्यमाणाः
īrṣyamāṇāḥ
|
Acusativo |
ईर्ष्यमाणम्
īrṣyamāṇam
|
ईर्ष्यमाणौ
īrṣyamāṇau
|
ईर्ष्यमाणान्
īrṣyamāṇān
|
Instrumental |
ईर्ष्यमाणेन
īrṣyamāṇena
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणैः
īrṣyamāṇaiḥ
|
Dativo |
ईर्ष्यमाणाय
īrṣyamāṇāya
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणेभ्यः
īrṣyamāṇebhyaḥ
|
Ablativo |
ईर्ष्यमाणात्
īrṣyamāṇāt
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणेभ्यः
īrṣyamāṇebhyaḥ
|
Genitivo |
ईर्ष्यमाणस्य
īrṣyamāṇasya
|
ईर्ष्यमाणयोः
īrṣyamāṇayoḥ
|
ईर्ष्यमाणानाम्
īrṣyamāṇānām
|
Locativo |
ईर्ष्यमाणे
īrṣyamāṇe
|
ईर्ष्यमाणयोः
īrṣyamāṇayoḥ
|
ईर्ष्यमाणेषु
īrṣyamāṇeṣu
|