| Singular | Dual | Plural |
Nominative |
ईर्ष्यमाणा
īrṣyamāṇā
|
ईर्ष्यमाणे
īrṣyamāṇe
|
ईर्ष्यमाणाः
īrṣyamāṇāḥ
|
Vocative |
ईर्ष्यमाणे
īrṣyamāṇe
|
ईर्ष्यमाणे
īrṣyamāṇe
|
ईर्ष्यमाणाः
īrṣyamāṇāḥ
|
Accusative |
ईर्ष्यमाणाम्
īrṣyamāṇām
|
ईर्ष्यमाणे
īrṣyamāṇe
|
ईर्ष्यमाणाः
īrṣyamāṇāḥ
|
Instrumental |
ईर्ष्यमाणया
īrṣyamāṇayā
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणाभिः
īrṣyamāṇābhiḥ
|
Dative |
ईर्ष्यमाणायै
īrṣyamāṇāyai
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणाभ्यः
īrṣyamāṇābhyaḥ
|
Ablative |
ईर्ष्यमाणायाः
īrṣyamāṇāyāḥ
|
ईर्ष्यमाणाभ्याम्
īrṣyamāṇābhyām
|
ईर्ष्यमाणाभ्यः
īrṣyamāṇābhyaḥ
|
Genitive |
ईर्ष्यमाणायाः
īrṣyamāṇāyāḥ
|
ईर्ष्यमाणयोः
īrṣyamāṇayoḥ
|
ईर्ष्यमाणानाम्
īrṣyamāṇānām
|
Locative |
ईर्ष्यमाणायाम्
īrṣyamāṇāyām
|
ईर्ष्यमाणयोः
īrṣyamāṇayoḥ
|
ईर्ष्यमाणासु
īrṣyamāṇāsu
|