Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यमाणा īrṣyamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यमाणा īrṣyamāṇā
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Vocative ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Accusative ईर्ष्यमाणाम् īrṣyamāṇām
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Instrumental ईर्ष्यमाणया īrṣyamāṇayā
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभिः īrṣyamāṇābhiḥ
Dative ईर्ष्यमाणायै īrṣyamāṇāyai
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभ्यः īrṣyamāṇābhyaḥ
Ablative ईर्ष्यमाणायाः īrṣyamāṇāyāḥ
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभ्यः īrṣyamāṇābhyaḥ
Genitive ईर्ष्यमाणायाः īrṣyamāṇāyāḥ
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणानाम् īrṣyamāṇānām
Locative ईर्ष्यमाणायाम् īrṣyamāṇāyām
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणासु īrṣyamāṇāsu