Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ईर्ष्यमाणा īrṣyamāṇā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ईर्ष्यमाणा īrṣyamāṇā
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Vocativo ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Acusativo ईर्ष्यमाणाम् īrṣyamāṇām
ईर्ष्यमाणे īrṣyamāṇe
ईर्ष्यमाणाः īrṣyamāṇāḥ
Instrumental ईर्ष्यमाणया īrṣyamāṇayā
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभिः īrṣyamāṇābhiḥ
Dativo ईर्ष्यमाणायै īrṣyamāṇāyai
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभ्यः īrṣyamāṇābhyaḥ
Ablativo ईर्ष्यमाणायाः īrṣyamāṇāyāḥ
ईर्ष्यमाणाभ्याम् īrṣyamāṇābhyām
ईर्ष्यमाणाभ्यः īrṣyamāṇābhyaḥ
Genitivo ईर्ष्यमाणायाः īrṣyamāṇāyāḥ
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणानाम् īrṣyamāṇānām
Locativo ईर्ष्यमाणायाम् īrṣyamāṇāyām
ईर्ष्यमाणयोः īrṣyamāṇayoḥ
ईर्ष्यमाणासु īrṣyamāṇāsu