Singular | Dual | Plural | |
Nominative |
ईवती
īvatī |
ईवत्यौ
īvatyau |
ईवत्यः
īvatyaḥ |
Vocative |
ईवति
īvati |
ईवत्यौ
īvatyau |
ईवत्यः
īvatyaḥ |
Accusative |
ईवतीम्
īvatīm |
ईवत्यौ
īvatyau |
ईवतीः
īvatīḥ |
Instrumental |
ईवत्या
īvatyā |
ईवतीभ्याम्
īvatībhyām |
ईवतीभिः
īvatībhiḥ |
Dative |
ईवत्यै
īvatyai |
ईवतीभ्याम्
īvatībhyām |
ईवतीभ्यः
īvatībhyaḥ |
Ablative |
ईवत्याः
īvatyāḥ |
ईवतीभ्याम्
īvatībhyām |
ईवतीभ्यः
īvatībhyaḥ |
Genitive |
ईवत्याः
īvatyāḥ |
ईवत्योः
īvatyoḥ |
ईवतीनाम्
īvatīnām |
Locative |
ईवत्याम्
īvatyām |
ईवत्योः
īvatyoḥ |
ईवतीषु
īvatīṣu |