Singular | Dual | Plural | |
Nominative |
ईशसखा
īśasakhā |
ईशसखायौ
īśasakhāyau |
ईशसखायः
īśasakhāyaḥ |
Vocative |
ईशसखे
īśasakhe |
ईशसखायौ
īśasakhāyau |
ईशसखायः
īśasakhāyaḥ |
Accusative |
ईशसखायम्
īśasakhāyam |
ईशसखायौ
īśasakhāyau |
ईशसखीन्
īśasakhīn |
Instrumental |
ईशसखिना
īśasakhinā |
ईशसखिभ्याम्
īśasakhibhyām |
ईशसखिभिः
īśasakhibhiḥ |
Dative |
ईशसखये
īśasakhaye |
ईशसखिभ्याम्
īśasakhibhyām |
ईशसखिभ्यः
īśasakhibhyaḥ |
Ablative |
ईशसखेः
īśasakheḥ |
ईशसखिभ्याम्
īśasakhibhyām |
ईशसखिभ्यः
īśasakhibhyaḥ |
Genitive |
ईशसखेः
īśasakheḥ |
ईशसख्योः
īśasakhyoḥ |
ईशसखीनाम्
īśasakhīnām |
Locative |
ईशसखौ
īśasakhau |
ईशसख्योः
īśasakhyoḥ |
ईशसखिषु
īśasakhiṣu |