| Singular | Dual | Plural |
| Nominative |
ईशानकृत्
īśānakṛt
|
ईशानकृती
īśānakṛtī
|
ईशानकृन्ति
īśānakṛnti
|
| Vocative |
ईशानकृत्
īśānakṛt
|
ईशानकृती
īśānakṛtī
|
ईशानकृन्ति
īśānakṛnti
|
| Accusative |
ईशानकृत्
īśānakṛt
|
ईशानकृती
īśānakṛtī
|
ईशानकृन्ति
īśānakṛnti
|
| Instrumental |
ईशानकृता
īśānakṛtā
|
ईशानकृद्भ्याम्
īśānakṛdbhyām
|
ईशानकृद्भिः
īśānakṛdbhiḥ
|
| Dative |
ईशानकृते
īśānakṛte
|
ईशानकृद्भ्याम्
īśānakṛdbhyām
|
ईशानकृद्भ्यः
īśānakṛdbhyaḥ
|
| Ablative |
ईशानकृतः
īśānakṛtaḥ
|
ईशानकृद्भ्याम्
īśānakṛdbhyām
|
ईशानकृद्भ्यः
īśānakṛdbhyaḥ
|
| Genitive |
ईशानकृतः
īśānakṛtaḥ
|
ईशानकृतोः
īśānakṛtoḥ
|
ईशानकृताम्
īśānakṛtām
|
| Locative |
ईशानकृति
īśānakṛti
|
ईशानकृतोः
īśānakṛtoḥ
|
ईशानकृत्सु
īśānakṛtsu
|