Singular | Dual | Plural | |
Nominativo |
ईशानकृत्
īśānakṛt |
ईशानकृती
īśānakṛtī |
ईशानकृन्ति
īśānakṛnti |
Vocativo |
ईशानकृत्
īśānakṛt |
ईशानकृती
īśānakṛtī |
ईशानकृन्ति
īśānakṛnti |
Acusativo |
ईशानकृत्
īśānakṛt |
ईशानकृती
īśānakṛtī |
ईशानकृन्ति
īśānakṛnti |
Instrumental |
ईशानकृता
īśānakṛtā |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भिः
īśānakṛdbhiḥ |
Dativo |
ईशानकृते
īśānakṛte |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भ्यः
īśānakṛdbhyaḥ |
Ablativo |
ईशानकृतः
īśānakṛtaḥ |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भ्यः
īśānakṛdbhyaḥ |
Genitivo |
ईशानकृतः
īśānakṛtaḥ |
ईशानकृतोः
īśānakṛtoḥ |
ईशानकृताम्
īśānakṛtām |
Locativo |
ईशानकृति
īśānakṛti |
ईशानकृतोः
īśānakṛtoḥ |
ईशानकृत्सु
īśānakṛtsu |